E 1774-3(33) Amoghapāśanāmahṛdayamahāyānasūtra

Manuscript culture infobox

Filmed in: E 1774/3
Title: Moghapāśanāmahṛdayamahāyānasūtra
Dimensions: 27.6 x 8.2 cm x 220 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Bauddha
Date:
Acc No.:
Remarks:


Reel No. E 1774-3

Inventory No.

Title Amoghapāśanāmahṛdayamahāyānasūtra

Remarks

Subject Bauddha; Tantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 27.6 x 8.2 cm

Folios 11 (fol. 132r1–142v2)

Lines per Folio 6

Foliation figures in the middle right-hand margins of the verso

Owner / Deliverer Dharmaratnavajradharya (Kathmandu)

Accession No. E 34242

Manuscript Features

After the colophon, on fol. 142v2 is written by another hand:

❖ oṃ namo vatye(!) āryyaprajñāpāramītāyai(!) ||

nirvikalpe namos(!) tubhyaṃ prajñāpāramite mīte(!) |

yā tvaṃ sarvanavadyāṃgī(!) niravadyanirīsei(!) ||

oṃ namo ratnatrayāya<ref>After this second hand writing there are some additions by a third hand.</ref>

<references/>


Excerpts

«Beginning:»

❖ oṃ namaḥ śrīlokanāthāya ||

evam mayā śrutam ekasmin samaye bhagavān potalake parvvate viharati sma || aryyāvalokiteśvarasya bhavane | anekaśālagatamālacaṃpakāśokoti(!)muktanānāratnavṛkṣasamalaṃkṛte mahatā bhikṣusaṃghena sārddhaṃ | aṣṭādaśabhir bhikṣusahasrai(!) navatibhiś ca bodhisatvakoṭīniyutaśatasahasraiḥ || anekaiś ca śuddhāvāsakāyikaṃ(!) devaputrakoṭi(!)niyutaśatasahasraiḥ parivṛtaḥ puraskṛta iśvara(!)maheśvarabrahmakāyikān devaputrān adhikṛtya dharmman deṣayati sma ||

(fol. 132r1–5)


«End:»

idam avocad bhagavān āttamanā āryyāvalokiteśvaro bodhisatvo mahāsatvas te ca bhikṣavas te ca bodhisatvās te ca śuddhāvāsakāyikadevaputrāḥ sadevamānuṣāsuragandharvvaś ca loko bhagavato bhāṣitam abhyanandann iti || ||

(fol. 142r6–142v2)


«Colophon:»

āryyāmoghapāśanāmahṛdayaṃ mahāyānasūtraṃ samāptaṃ || ○ ||

(fol. 142v2)


Microfilm Details

Reel No. E 1774-3

Date of Filming 08-03-1985

Exposures 213

Used Copy Berlin

Type of Film negative

Catalogued by AN

Date 06-12-2012