E 1774-3(33) Amoghapāśanāmahṛdayamahāyānasūtra
Manuscript culture infobox
Filmed in: E 1774/3
Title: Moghapāśanāmahṛdayamahāyānasūtra
Dimensions: 27.6 x 8.2 cm x 220 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Bauddha
Date:
Acc No.:
Remarks:
Reel No. E 1774-3
Inventory No.
Title Amoghapāśanāmahṛdayamahāyānasūtra
Remarks
Subject Bauddha; Tantra
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 27.6 x 8.2 cm
Folios 11 (fol. 132r1–142v2)
Lines per Folio 6
Foliation figures in the middle right-hand margins of the verso
Owner / Deliverer Dharmaratnavajradharya (Kathmandu)
Accession No. E 34242
Manuscript Features
After the colophon, on fol. 142v2 is written by another hand:
❖ oṃ namo vatye(!) āryyaprajñāpāramītāyai(!) ||
nirvikalpe namos(!) tubhyaṃ prajñāpāramite mīte(!) |
yā tvaṃ sarvanavadyāṃgī(!) niravadyanirīsei(!) ||
oṃ namo ratnatrayāya<ref>After this second hand writing there are some additions by a third hand.</ref>
<references/>
Excerpts
«Beginning:»
❖ oṃ namaḥ śrīlokanāthāya ||
evam mayā śrutam ekasmin samaye bhagavān potalake parvvate viharati sma || aryyāvalokiteśvarasya bhavane | anekaśālagatamālacaṃpakāśokoti(!)muktanānāratnavṛkṣasamalaṃkṛte mahatā bhikṣusaṃghena sārddhaṃ | aṣṭādaśabhir bhikṣusahasrai(!) navatibhiś ca bodhisatvakoṭīniyutaśatasahasraiḥ || anekaiś ca śuddhāvāsakāyikaṃ(!) devaputrakoṭi(!)niyutaśatasahasraiḥ parivṛtaḥ puraskṛta iśvara(!)maheśvarabrahmakāyikān devaputrān adhikṛtya dharmman deṣayati sma ||
(fol. 132r1–5)
«End:»
idam avocad bhagavān āttamanā āryyāvalokiteśvaro bodhisatvo mahāsatvas te ca bhikṣavas te ca bodhisatvās te ca śuddhāvāsakāyikadevaputrāḥ sadevamānuṣāsuragandharvvaś ca loko bhagavato bhāṣitam abhyanandann iti || ||
(fol. 142r6–142v2)
«Colophon:»
āryyāmoghapāśanāmahṛdayaṃ mahāyānasūtraṃ samāptaṃ || ○ ||
(fol. 142v2)
Microfilm Details
Reel No. E 1774-3
Date of Filming 08-03-1985
Exposures 213
Used Copy Berlin
Type of Film negative
Catalogued by AN
Date 06-12-2012